वांछित मन्त्र चुनें
आर्चिक को चुनें

प्र꣢ भू꣣र्ज꣡य꣢न्तं म꣣हां꣡ वि꣢पो꣣धां꣢ मू꣣रै꣡रमू꣢꣯रं पु꣣रां꣢ द꣣र्मा꣡ण꣢म् । न꣡य꣢न्तं गी꣣र्भि꣢र्व꣣ना꣡ धियं꣢꣯ धा꣣ ह꣡रि꣢श्मश्रुं꣣ न꣡ वर्मणा꣢꣯ धन꣣र्चि꣢म् ॥७४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्र भूर्जयन्तं महां विपोधां मूरैरमूरं पुरां दर्माणम् । नयन्तं गीर्भिर्वना धियं धा हरिश्मश्रुं न वर्मणा धनर्चिम् ॥७४॥

मन्त्र उच्चारण
पद पाठ

प्र꣢ । भूः꣣ । ज꣡य꣢꣯न्तम् । म꣣हा꣢म् । वि꣣पोधा꣢म् । वि꣣पः । धा꣢म् । मू꣣रैः꣢ । अ꣡मू꣢꣯रम् । अ꣢ । मू꣣रम् । पुरा꣢म् । द꣣र्मा꣡ण꣢म् । न꣡य꣢꣯न्तम् । गी꣣र्भिः꣢ । व꣣ना꣢ । धि꣡य꣢꣯म् । धाः꣢ । ह꣡रि꣢꣯श्मश्रुम् । ह꣡रि꣢꣯ । श्म꣣श्रुम् । न꣢ । व꣡र्म꣢꣯णा । ध꣣नर्चि꣢म् ॥७४॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 74 | (कौथोम) 1 » 2 » 3 » 2 | (रानायाणीय) 1 » 8 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में यह वर्णन है कि कैसे परमात्मा की पूजा करनी चाहिए और कैसे पुरुष को राजा के पद पर बैठाना चाहिए।

पदार्थान्वयभाषाः -

हे मनुष्य ! तू (प्र भूः) समर्थ बन, प्रकृष्ट गुणोंवाला हो। और (जयन्तम्) विजेता, (महाम्) महान्, (विपोधाम्) बुद्धिमानों के सहायक, (मूरैः) मारनेवालों से (अमूरम्) न मारे जा सकनेवाले, (पुराम्) शत्रु-नगरियों के (दर्माणम्) विदारक, (गीर्भिः) स्तुति-वाणियों से (वना) भजने-योग्य, (धियम्) प्रज्ञा व कर्म को (नयन्तम्) प्राप्त करानेवाले, (हरिश्मश्रुं न) स्वर्णिम किरणोंवाले सूर्य के समान (वर्मणा) रक्षा के हेतु से (धनर्चिम्) ज्योतिरूप धनवाले (अग्निम्) परमात्मा को (धाः) अपने हृदय में धारण कर, और उक्त गुणोंवाले (अग्निम्) वीर पुरुष को (धाः) राजा के पद पर प्रतिष्ठित कर ॥२॥ इस मन्त्र में उपमा और अर्थश्लेष अलङ्कार हैं ॥२॥

भावार्थभाषाः -

सब प्रजाजनों को चाहिए कि वे समर्थ और गुणवान् होकर सब शत्रुओं के विजेता, महामहिमाशाली, बुधजनों के मित्र, हिंसकों से भी हिंसा न किये जा सकने योग्य, शत्रु की किलेबन्दियों को तोड़नेवाले, स्तुतियों से सम्भजनीय, ज्ञानप्रदाता, सत्कर्मों में प्रेरित करनेवाले, सूर्य के सदृश ज्योतिष्मान् परमात्मा को पूजें और उक्त गुणोंवाले वीर पुरुष को राजा के पद पर प्रतिष्ठित करें ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ कीदृशः परमेश्वरः पूजनीयः, कीदृशः पुरुषश्च राजपदे स्थापनीय इत्याह।

पदार्थान्वयभाषाः -

हे मनुष्य ! त्वम् (प्र भूः२) समर्थः प्रकृष्टगुणो वा भव। प्र पूर्वाद् भवतेर्लोडर्थे लुङ्। ‘बहुलं छन्दस्यमाङ्योगेऽपि।’ अ० ६।४।७५ इत्यडागमाभावः। किञ्च, (जयन्तम्) विजेतारम्, (महाम्) महान्तम्। मह शब्दाद् द्वितीयैकवचने महम् इति प्राप्ते सुपां सुलुक्०’ अ० ७।१।३९ इति पूर्वसवर्णदीर्घः। (विपोधाम्) विपसां मेधाविनां धर्तारम्। विपः इति मेधाविनामसु पठितम्। निघं० ३।१५। (मूरैः३) मारयन्तीति मूराः धातुकाः तैरपि (अमूरम्) मारयितुमशक्यम्, (पुराम्) शत्रुनगरीणाम् (दर्म्माणम्) विदारयितारम्।  विदारणे अन्येभ्योऽपि दृश्यते।’ अ० ३।२।७५ इति मनिन्। (गीर्भिः) स्तुतिवाग्भिः (वना ४) वनं संभजनीयम्। वन सम्भक्तौ। वन्यते संभज्यते इति वनम्। ततो द्वितीयैकवचने सुपां, सुलुक्० इति विभक्तेराकारादेशः। (धियम्) प्रज्ञां कर्म वा। धीः प्रज्ञानाम कर्मनाम च। निघं० ३।९, २।१। (नयन्तम्) प्रापयन्तम्, (हरिश्मश्रुं न) हरिं स्वर्णिमं श्मश्रु किरणकूर्चकं यस्य स हरिश्मश्रुः सूर्यः तमिव (वर्मणा) रक्षणेन हेतुना (धनर्चिम्५) धनभूतरोचिष्कम्, दीप्तिधनम् इत्यर्थः। धनम् अर्चिः रोचिः यस्य तम्। धनार्चिम् इति प्राप्ते शकन्ध्वादित्वात् पररूपम्। (अग्निम्) परमात्मानम्, वीरपुरुषं वा (धाः) स्वहृदये धत्स्व, राजपदेऽर्भिषिञ्च वा। डुधाञ् धातोर्लोडर्थे लुङ्, अडागमाभावः ॥२॥ अत्रोपमाऽर्थश्लेषश्चालङ्कारः ॥२॥

भावार्थभाषाः -

सर्वैः प्रजाजनैः समर्थैर्गुणवद्भिश्च भूत्वा सकलरिपुविजेता, महामहिमोपेतः, कोविदानां सुहृद्, हिंस्रैरपि हिंसितुमशक्यो, रिपुदुर्गाणां विदारकः, स्तुतिभिः संभजनीयो, ज्ञानप्रदायकः, सत्कर्मसु प्रेरकः, सूर्यवद् रोचिष्णुः परमात्मा पूजनीयस्तादृशो वीरजनश्च राजपदे प्रतिष्ठापनीयः ॥२॥

टिप्पणी: ˜१. ऋ० १०।४६।५ पूर्वार्धे मूरा अमूरं इति, उत्तरार्धे च नयन्तो गर्भं वना धियं धुर्हरिश्मश्रुं नार्वाणं धनर्चम् इति पाठः। २. प्रभूः इत्याख्यातम्, अनुदात्तत्वात् पञ्चमलकारान्तम्। प्रभूः प्रगच्छ उपगच्छ अग्निं हे स्तोतः—इति भ०। प्रभूः स्तोतुं प्रभव समर्थो भव—इति सा०। विवरणकृन्मते तु भूः इति सुबन्तं पदम्, तत्र स्वरो न संगच्छते। ३. मूर इति मूढनाम। मूढैरसुरैः सार्धम्, पुराम् आसुरीणाम्, दर्माणं दारयितारम्। अमूरम् अमूढम्—इति भ०। ४. वना वननीयं संभजनीयम्—इति भ०, सा०। ५. इकारान्तोऽपि अर्चिशब्दः वेदे बहुत्र प्रयुज्यते। यथा—अर्चयः ऋ० १।३६।३, य० १२।१०६, अर्चिभिः ऋ० ५।७९।८, साम ३७, अथ० ८।३।२३। धनर्चिं धनेन अर्चितारं, धनस्य पूजयितारम्—इति वि०। धनं प्रीणनम् अर्चिः अर्चनं स्तोत्रं यस्य सः’—इति भ०।